Monday 26 October 2015

पुण्यकॊटि:- PunyakOTi (Path of truth)

पुण्यकॊटि: 

     कस्मिंश्चन ग्रामे नन्दनवन इव गोशाला अस्ति। तत्र पुण्यकॊटि नाम्नी धेनु: अन्य धॆनुभिः सह गोपबालाय क्षीरम् ददाति। तत्र समीपे गङ्गा इव नदी वहति । सर्वाः धेनव: प्रतिदिनम् आहाराय वनं गच्छन्ति। वनं स्वर्ग: इव सुन्दरम् अस्ति। 

       वने परॊपकाराय वृक्षा: फलानि यच्छन्ति। नदी नर्तकी इव वहति। नद्य: सर्वॆभ्य: उपकरं कर्तुं प्रवहति।  नदी चलनं कङ्कणं  इव श्रूयते । धेनव:  पिपासा निवारणाय नदीं गच्छन्ति । मत्स्या: धेनू:  द्र्ष्ट्वा नर्तनगण इव हर्षॆण नर्तनं कुर्वन्ति  धॆनूनां  समीपं गच्छन्ति च। मत्स्या: भक्त्या धेनुभ्य: पुन्यकोट्यै नमन्ति।  धेनव: पिपासा निवारणार्थंं जलं पानकम् इव पिबंति (पिबन्ति)।

      पुण्यकॊटि: क्षुधा निवारणाय दूरं दूरं गच्छन्ति। सूर्य: पश्चिमे फलम् इव भासते। गॊपबाल: "दॆवाय क्षीरम् अवश्यकं शीघ्रं गृहम् आगच्छतु " इति धेनू: आह्वयति। हॆमंतऋतौ सयम् (सायम्) एव  निशा इव अन्धकार-आवृतः भवति। भीता पुण्यकॊटि मनसि कृष्णाय कृष्णं नमति। हरिणि हरिणी इव धावति च। "शीघ्रं गत्वा पुत्राय क्षीरं ददामि "  इति चिन्तयति ।
 
    व्याघ्र: काल: इव मध्ये आगच्छति।  पुण्यकॊटि: भयेन व्य़ाघ्रं नमति। व्याघ्र: राक्षस: इव हसति। "पुत्राय क्षीरम् दत्वा पुन: आगच्छामि" इति निवॆदनं करोति। " मं (मां) मूर्ख: इव (इति)  भावयति वा ?   भवती इत: गन्तुं  (गन्तुम्) असाध्यम् " इति व्याघ्र: वदति। पुण्यकॊटिः व्याघ्राय पुन: पुन: निवेदनं करोति। "शिलाखण्डॆ जलॊद्भव:" इव व्य़ाघ्रस्य मनसि करुणाभाव: उत्पन्न: भवति। पुण्यकॊट्यै "गत्वा पुन: आगच्छतु" इति वदति।

    पुण्यकॊट्यै वनं मरुभूमि इव भासति। पुत्राय अन्तिमवारं प्रेमं दातुं पुण्यकॊटि: गृहं गच्छति।  पुण्यकोटिं द्रष्ट्वा पुत्रस्य मुखं सन्तोषेण  पुत्रस्य मुखं  इन्दु: इव  भासते।  खिन्ना अपि पुण्यकोटि: पुत्राय सन्तोषम दर्शयति वत्सल्यं ददाति च। "पुन: न गच्छतु , व्याघ्रं प्रति द्रॊहं करोतु " इति सर्वे धेनव: पुन्यकोट्यै  वदन्ति। "अहं सदा सत्यं वदामि । प्राण रक्षणार्थंम् कपटी इव अनृतं न वदामि" इति उक्तवती पुण्यकॊटि:। 

   "सदा सुखॆन धर्मॆण जीवनं करोतु" इति पुत्राय आशिर्वादं कृत्वा वनं गच्छति पुण्यकॊटि: ।  बृहत् शिलाखण्ड: इव ह्रदयं धृत्वा चलति। व्याघ्राय समर्पणं करोमि इति मनसि चिन्तयित्वा तस्य गुहां  गच्छति। तस्या: सत्यवाक्यपरिपालनं  दृष्ट्वा व्याघ्र: पुण्यकॊटिं सहॊदरी इव भावयति। पुन्यकोट्यै नमति च पुण्यकॊट्यां क्षमायाचनं करोति। तत् क्षणं  मृत्युकूपसदृशॆ प्रपातॆ  कूर्दति च ॥ 

               ---- सत्यं वद धर्मं चर-----

एतत् संस्कृत अभ्यासार्थम् लिखितम् | प्रथम वाक्य़े "इव " प्रयोगं द्वीतीय वाक्ये "चतुर्थि विभक्ति" प्रयॊगं कर्तुं प्रयत्नं कृतम्। Written by me as part of exercise while learning Sanskrit, guided by Dr. Arathi .V.B 

No comments:

Post a Comment