Friday 23 October 2015

मूर्खः कूर्मः -Talkative tortoise


मूर्खः कूर्मः

कस्मिंश्चन सरोवरे कश्चन वाचालः कूर्मः द्वे बकाः च आसन्। तत्र जलक्षामः अभवत्  । अन्य-सरोवरं गच्छामः इति ते सर्वे निर्णयं कृतवन्तः । "किन्तु अहं पादेन चलितुं न शक्नॊमि " इति कूर्मः अवदत् । "त्वं एकं दण्डं मुखॆन गृह्णातु। आवां तस्य दण्डस्य  अग्रौ धॄत्वा  त्वं  नॆतुं शक्नुवः, परन्तु भवान् मुखं मा उद्घाटयतु ।" इति बकौ  उक्तवन्तौ। ते सर्वे तथैव  प्रयाणं प्रारंभं कृतवन्तः ।
मार्गमध्ये एतत् द्रश्यं द्रष्ट्वा जनाः आश्चर्येन अहसन् । तदा कूर्मः " हे मूर्खाः" इति वक्तुं मुखं उद्घाटितवान् । आकाशतः अपतत् । मरणंप्राप्तवान् ।


संकृत अभ्यासार्थं लिखितं कथा एतत् |

Written by me as part of exercise while learning Sanskrit, guided by Dr. Arathi .V.B 

No comments:

Post a Comment